आस्फोटनम्
प्रहार
stroke
आस्फोटनम् — आस्फोटस्य क्रिया।; "वीणायाः मधुरेषु तानेषु मध्ये पटहवादकेन वादितेन आस्फोटनेन श्रोतारः आकृष्टाः जाताः।" (noun)
आस्फोटनम् — सङ्गीतशास्त्रे पटहादिषु वाद्येषु आघातनेन जायमानः शब्दः।; "सङ्गीतशास्त्रं पठितेन बालकेन आस्फोटनं ज्ञातम्।" (noun)
आस्फोटनम् — कस्यापि वस्तुनः उड्डयनादिषु कालेषु उद्भूयमानं ध्वनिः।; "पिप्पले खगानां पक्षस्य आस्फोटनं स्पष्टं श्रूयते।" (noun)
इन्हें भी देखें :