संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आहारशास्त्रम् — विज्ञानशास्त्रस्य सा शाखा यस्यां खाद्यानां गुणदोषाणां तेषु वर्तमानानां पोषकतत्त्वानां विवेचनं भवति।; "मानसी आहारशास्त्रे विद्यावाचस्पति इति उपाधिः असम्पादयत्।" (noun)