संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आहार्यम् — वैद्यकशास्त्रानुसारेण सः व्याधिः यः शल्यक्रियया विना न उपशमति।; "आहार्येण पीडितस्य रुग्णस्य समीपे शल्यक्रियार्थं धनं नास्ति।" (noun)