संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आहार्य्यः — अभिनयस्य चतुर्षु प्रकारेषु भूषादिना रचितः एकः अभिनयप्रकारः।; "आहार्य्ये सः निपुणः आसीत्।" (noun)