संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

आहिण्डक — {āhiṇḍaka} and {āhiṇḍika} m. a man of mixed origin (the son of a Nishāda father and a Vaidehī mother x, 37##employed as a watchman outside gaols &c. on )##a traveller {in Prākṛit}

इन्हें भी देखें : यात्रिकः, पान्थः, अत्कः, अध्वगः, अध्वनीनः, अहिः, आहिण्डकः, इत्वरः, गमथः, गान्तुः, देशिकः, पथिलः, पादविकः, प्रोथः, वहतः, वहतुः, समीरणः, अध्वगच्छन्;