संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आहृ, उपसंहृ, उपहृ, संहृ — जनेभ्यः धनस्य अन्येषां वस्तूनां वा सङ्ग्रहणानुकूलः व्यापारः।; "शासनाधिकारी क्षेत्रकरम् आहरति।" (verb)