संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आह्निकम् — प्रत्येकस्मिन् दिने विशिष्टे समये क्रियमाणं धार्मिकं कार्यम्।; "पितामहस्य आह्निके रामायणपठनस्य अपि समावेशः अस्ति।" (noun)

आह्निकम् — कृतिविशेषः ।; "आह्निकम् इति नामकानां नैकासां कृतीनाम् उल्लेखः कोषे अस्ति" (noun)

इन्हें भी देखें : आह्निकम्, दिनक्रमः; अध्यायः, पाठः, परिच्छेदः, सर्गः, वर्गः, उद्घातः, अङ्कः, संग्रहः, उच्छ्वासः, परिवर्तः, पटलः, पर्वः, आह्निकम्, प्रकरणम्;