इडा
शरीर के वामपार्श्व में अवस्थित एक सूक्ष्म नाडी
a minute vein in the left side of the body
संस्कृत — हिन्दी
इडा — वैवस्वतस्य मनोः द्वितीया पत्नी।; "इडायाः वर्णनं पुराणेषु प्राप्यते।" (noun)
इडा — दक्षस्य कन्या।; "इडायाः विवाहः कश्यपऋषिणा सह अभवत्।" (noun)
इडा — आकाशस्य अधिष्ठात्री देवी।; "इडायाः उल्लेखः धर्मग्रन्थेषु प्राप्यते।" (noun)
इडा — यज्ञकर्मणि दीयमानः आहुतिविशेषः।; "प्रयाजानुयाजयोः मध्ये इडा अर्प्यते।" (noun)
इडा — शरीरे मेरुदण्डस्य वामभागस्था नाडीविशेषः।; "इडायाः मार्गः पृष्ठवंशात् नासिकापर्यन्तं वर्तते।" (noun)
Monier–Williams
इडा — {íḍā} f. or (in Ṛig-veda)
इन्हें भी देखें :
इडाचमस;
इडाजात;
इडादढ;
इडापात्र;
इडापात्री;
इडाप्रजस्;
इडायास्पदे;
इडावत्;
इडापात्रम्, इडापात्री;
पृथिवी, भूः, भूमिः, अचला, अनन्ता, रसा, विश्वम्भरा, स्थिरा, धरा, धरित्री, धरणी, क्षौणी, ज्या, काश्यपी, क्षितिः, सर्वसहा, वसुमती, वसुधा, उर्वी, वसुन्धरा, गोत्रा, कुः, पृथ्वी, क्ष्मा, अवनिः, मेदिनी, मही, धरणी, क्षोणिः, क्षौणिः, क्षमा, अवनी, महिः, रत्नगर्भा, सागराम्बरा, अब्धिमेखला, भूतधात्री, रत्नावती, देहिनी, पारा, विपुला, मध्यमलोकवर्त्मा, धारणी, गन्धवती, महाकान्ता, खण्डनी, गिरिकर्णिका, धारयित्री, धात्री, अचलकीला, गौः, अब्धिद्वीपा, इडा, इडिका, इला, इलिका, इरा, आदिमा, ईला, वरा, आद्या, जगती, पृथुः, भुवनमाता, निश्चला, श्यामा;
सुषुम्ना;
इडा-पिंगला-सुषम्ना संगमः, त्रिवेणी;