संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


इत्वर

गरीब‚ ओछा

poor, mean

विवरणम् : इ धातु
शब्द-भेद : विशे.
Monier–Williams

इत्वर — {itvará} mf({ī})n. going, walking x, 88, 4##travelling##a traveller##cruel, harsh##poor, indigent##low, vile, condemned##m. a bull or steer allowed to go at liberty (vḷ. {iṭcara}, q.v.)##({ī}), f. a disloyal or unchaste woman

इन्हें भी देखें : यात्रिकः, पान्थः, अत्कः, अध्वगः, अध्वनीनः, अहिः, आहिण्डकः, इत्वरः, गमथः, गान्तुः, देशिकः, पथिलः, पादविकः, प्रोथः, वहतः, वहतुः, समीरणः, अध्वगच्छन्;