संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

इन्द्रकीलः — हिमालयपर्वतस्य तद् शिखरं यत्र अर्जुनेन अस्त्रशस्त्राणां प्राप्त्यर्थं तपः आचरितम्।; "मार्गदर्शकेन इन्द्रकीलः सूचितः।" (noun)

इन्हें भी देखें : तुलाधारः, तुलादण्डम्, अक्षः, इन्द्रकीलः, तुलायष्टि;