संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


इन्द्रजालम्

जादूगरी

jugglery

शब्द-भेद : नपुं.
संस्कृत — हिन्दी

इन्द्रजालम् — अर्जुनस्य अस्त्रम्।; "अर्जुनः शत्रौ इन्द्रजालं प्राहरत्।" (noun)

इन्द्रजालम् — वञ्चनस्य विद्या।; "मङ्गलुः पुत्रम् इन्द्रजालं पाठयति।" (noun)

इन्द्रजालम् — मायाकर्म।; "इन्द्रजालिकेन इन्द्रजालेन मिष्टान्नम् आनीतम्।" (noun)

इन्हें भी देखें : असुरमाया; माया, इन्द्रजालम्;