संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

इन्द्रत्वम् — इन्द्रस्य प्रतिष्ठा शक्तिः च।; "तपः कुर्वन्तं ऋषिं दृष्ट्वा इन्द्रत्वस्य नाशस्य विचारैः इन्द्रः भयग्रस्तः जातः।" (noun)

इन्हें भी देखें : सम्मानम्, प्रभावः, माहात्म्यम्, प्रतापः, प्रतिष्ठा, अनुभावः, अनुभूतिः, आयत्तिः, आयतिः, आस्पदम्, इन्द्रता, इन्द्रत्वम्, गरिमान्, गुरुता, गुरुत्त्वम्, तेजस्विता, पक्तिः, भगः;