संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

इन्द्रध्वजः — इन्द्रस्य ध्वजः।; "लोककलाकृतौ इन्द्रध्वजस्य विशेषं महत्वं वर्तते।" (noun)

इन्द्रध्वजः — भारतस्य प्राचीनः उत्सवविशेषः।; "इन्द्रध्वजे प्रायः नृत्यं गानं च भवति।" (noun)

इन्द्रध्वजः — भाद्रपदशुक्लद्वादश्यां वर्षायाः तथा कृषेः वर्धनार्थं निर्वत्यमानः उत्सवः।; "इन्द्रध्वजे इन्द्राय ध्वजम् अर्प्यते।" (noun)