संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

इन्द्रियार्थवादः — दार्शनिकः सिद्धान्तविशेषः यस्यानुसारेण सर्वं ज्ञानम् इन्द्रियैः एव प्राप्यते।; "अधिकाः जनाः इन्द्रियार्थवादस्य समर्थकाः सन्ति।" (noun)

इन्हें भी देखें : इन्द्रियार्थवादः, भोगवृत्तिः;