संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


इरावत्

बादल

cloud

शब्द-भेद : पुं.
संस्कृत — हिन्दी

इरावत् — पर्वतविशेषः।; "सः इरावतम् आरोढुम् इच्छति।" (noun)

इरावत् — अर्जुनस्य पुत्रः।; "नागकन्या उलूपी इरावतः माता आसीत्।" (noun)

इरावत् — सर्पविशेषः।; "इरावतः उल्लेखः पौराणिकासु कथासु प्राप्यते।" (noun)

Monier–Williams

इरावत् — {vat} ({írā}), mfn. possessing food, full of food##granting drink or refreshment, satiating, giving enjoyment##endowed with provisions##comfortable &c##({ān}), m. N. of a son of Arjuna##the ocean##a cloud##a king##({tī}), f. N. of a plant##N. of Durgā (the wife of Rudra)##of a daughter of the Nāga Suśravas##N. of a river in the Pañjāb (now called Rāvii)

इन्हें भी देखें : इरावती;