संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


इषु

बाण‚ तीर

arrow

विवरणम् : इष् गतौ
शब्द-भेद : पुं.
Monier–Williams

इषु — {íṣu} {us} mf. an arrow &c##(in mathematics) a versed sine##N. of a Soma ceremony##the number five##N. of a particular constellation xii, 7. [According to Dayānanda {iṣu} may mean 'ray of light'##? ; [168, 3] Zd. {ishu}.]

इषु — {iṣu} {iṣu-dhi}, &c. See 1. {iṣ}

इन्हें भी देखें : इषुकामशमी; इषुकार; इषुकृत्; इषुक्षेप; इषुधन्व; इषुधन्वन्; इषुधन्विन्; इषुधर; तूणः, तूणा, तूणी, तूणीरः, शरधिः, इषुधिः, शराश्रयः, बाणाश्रयः, निषङ्गः, अपासङ्गः, उपासङ्गः, तुलसारिणी, खोलिः; बाण, शरः, वाजी, इषुः, शायकः, काण्डः, शल्य, विपाढः, विशिखः, पृषत्कः, पत्री, भल्लः, नाराचः, प्रक्ष्वेडनः, खगः, आशुगः, मार्गणः, कलम्बः, रोपः, अजिम्भगः, चित्रपुच्छः, शायकः, वीरतरः, तूणक्षेडः, काण्डः, विपर्षकः, शरुः, पत्रवाहः, अस्रकण्टकः; इषुसाह्वः; इषुपुष्पा;