संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

ईकारः — वर्णमालायां चतुर्थः स्वरः यः इकारस्य दीर्घरूपः।; "प्रत्ययरूपेण ईकारं प्रयुज्य स्त्रीलिङ्गादीनां रूपाणि निर्मीयन्ते।" (noun)

इन्हें भी देखें : ईकारान्त;