संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

ईर्ष्यय, स्पृहय — अन्यस्य मनसि असूयोत्पन्नप्रेरणानुकूलः व्यापारः।; "ज्येष्ठा नूतनानि वस्त्राणि परिधृत्य देवृपत्नीं ईर्ष्ययति।" (verb)