संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


ईहामृगः

रूपक का एक भेद

a variety of drama, consisting of four acts

शब्द-भेद : पुं.
वर्ग :
संस्कृत — हिन्दी

ईहामृगः — चतुरङ्कात्मकः दशरुपकेषु एकः भेदः यस्मिन् दिव्यः नायकः दिव्या नायिका च भवतः।; "ईहामृगे मुख्यत्वेन नायिकायाः वीरतायाः प्रदर्शनं भवति।" (noun)

इन्हें भी देखें : वृकः, कोकः, अरण्याश्वा, ईहामृगः, ईहावृकः, छागभोजी, जनाशनः;