संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


उच्चयः

राशि‚ समवाय‚ नीवीबन्ध

pile, heap, the tie of a woman's drawers

विवरणम् : चि धातु
शब्द-भेद : पुं.
संस्कृत — हिन्दी

उच्चयः — त्रिकोणस्य विरुद्धः भागः।; "अस्य त्रिकोणस्य उच्चयः तस्य आधारस्य अपेक्षया दीर्घः अस्ति।" (noun)