संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उच्चललाटा — सा स्त्री यस्याः ललाटम् उन्नतं वर्तते।; "उच्चललाटा सुभगा इति मन्यते।" (noun)

Monier–Williams

उच्चललाटा — {lalāṭā} or f. a woman with a high or projecting forehead L