संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


उच्चाटनम्

उड़ा देना‚ निर्मूलन‚ विनाशन‚ धन्धा या काम छुड़ा देना

to make fly away, eradication, destruction or ruin (of enemy), causing a person to quit his occupation by means of magical incantations

विवरणम् : उद् + चट् + ल्युट् | चट् भेदने
शब्द-भेद : नपुं.
संस्कृत — हिन्दी

उच्चाटनम् — षट्कर्मान्तर्गताभिचारकर्मविशेषः।; "तस्य तान्त्रिकस्य उच्चाटनं कदापि निष्फलं न भवति।" (noun)