संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उच्चाटित — यस्य उच्चाटनं जातम्।; "उच्चाटितस्य पुरुषस्य क्रियायां तान्त्रिकस्य अवधानं अस्ति।" (adjective)

Monier–Williams

उच्चाटित — {uc-cāṭita} mfn. driven away BhP. v, 24, 27