संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उच्चारित, अभिव्याहृत — यस्य उच्चारणं जातम्।; "उच्चारिता तथा च लिखिता भाषा समाने न स्तः।" (adjective)