Monier–Williams
उडुम्बर — {uḍumbára} m. (in Ved. written with {d}, in Class. generally with {ḍ}), the tree Ficus Glomerata AV. TS. AitBr. ŚBr. MBh. R. Suśr. &c##a species of leprosy with coppery spots Car##the threshold of a house VarBṛS##a eunuch L##a kind of worm supposed to be generated in the blood and to produce leprosy L##membrum virile L##({ās}), m. pl., N. of a people VarBṛS##({ī}), f. Ficus Oppositifolia Suśr##({am}), n. a forest of Uḍumbara trees TāṇḍyaBr##the fruit of the tree Ficus Glomerata ŚBr##copper VarBṛS##a karsha (a measure of two tolas) ŚārṅgS
इन्हें भी देखें :
उडुम्बरदला;
उडुम्बरपर्णी;
उडुम्बरावती;
ताम्रम्, ताम्रकम्, शुल्वम्, म्लेच्छमुखम्, द्व्यष्टम्, वरिष्ठम्, उडुम्बरम्, औदुम्बरम्, औडुम्बरम्, उदुम्बरम्, उदम्बरम्, द्विष्ठम्, तपनेष्टम्, अम्बकम्, अरविन्दम्, रविलोहम्, रविप्रियम्, रक्तम्, नैपालिकम्, रक्तधातुः, मुनिपित्तलम्, अर्कम्, सूर्याङ्गम्, लोहितायसम्;
क्लीबः, तृतीयप्रकृतिः, अपुंस्, उडुम्बरः, तूबरकः, पृष्ठशृङ्गी, वर्षवरः, पण्ड्रः, मुष्कशून्यः, पण्ड्रकः, स्त्रीस्वभावः, वृषाङ्कः, धर्षवरः, षण्ढः, धर्षः, वध्रिका, अक्षतः, अक्षतम्, प्रकृतिः;
चक्रदन्ती, दन्ती, शीघ्रा, श्येनघण्टा, निकुम्भी,नागस्फोता, दन्तिनी, उपचित्रा, भद्रा,रूक्षा, रेचनी, अनुकूला, निःशल्या, विशल्या, मधुपुष्पा, एरण्डफला, तरुणी, एरण्डपत्रिका, अणुरेवती, विशोधनी, कुम्भी, उडुम्बरदला;
उडुम्बरः;