संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उतङ्कः — प्राचीनकालीनः ऋषिः।; "धुन्धुराक्षसः उतङ्कस्य तपस्यायां बाधाम् उत्पादयति स्म।" (noun)