संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उत्कट, पागल — यः कमपि कार्यं प्रति यावान् अनुरक्तः आसक्तः लीनः येन सः अन्यस्मिन् कार्ये न प्रवर्तते।; "अधुना निर्वाचनस्य कारणात् उत्कटाः नेतारः ग्रामे ग्रामे अटन्ति।" (adjective)