संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


उत्कलिका

उत्कण्ठा‚ चिन्ता‚ ऊर्मि

curiosity, anxiety, wave

विवरणम् : गद्य का एक भेद उत्कलिकाप्राय भी माना गया है
शब्द-भेद : स्‍त्री.
वर्ग :
Monier–Williams

उत्कलिका — {ut-kalikā} f. longing for, regretting, missing any person or thing Amar. Kathās. Mālatīm. Ratnāv. &c##wanton sportfulness, dalliance L##a bud, unblown flower, Ratnāv##a wave Mālatīm. MārkP. Śiś

इन्हें भी देखें : उत्कलिकाप्राय; तरङ्गः, ऊर्मिः, तरलः, तरङ्गकः, वीचिः, वीची, उत्कलिका; ऊर्मिः, वीचिः, ऊर्मिका, कल्लोलः, घृणिः, जलकरङ्कः, जलतरङ्गः, तरङ्गकः, तरलः, अर्गला, अर्णः, अर्णम्, उत्कलिका, हिल्लोलः, विभङ्गः, वारितरङ्गः, लहरी, वली, भङ्गी, भङ्गिः;