संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उत्क्वथनम्, उत्सेचनम् — द्रवपदार्थे अत्युष्णतया बुद्बुदोद्गमनं यावत् उष्णीकरणस्य क्रिया।; "दुग्धस्य उत्क्वथनं विस्मृत्य शीला सम्भाषणे एव मग्ना जाता।" (noun)