संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


उत्तरार्धम्

पिछला या बाद का अर्धभाग

the latter half

विलोमः : पूर्वाधम्
शब्द-भेद : नपुं.
संस्कृत — हिन्दी

उत्तरार्धम् — कालस्य वस्तुनः वा द्वयोः अर्धभागयोः अपरः भागः।; "ब्रासीलदेशे अष्टादशतमस्य शतकस्य उत्तरार्धे एकोनविंशतिततमस्य शतकस्य उत्तरार्धे मोदिन्या इति नामकं प्रेमगीतं लोकप्रियम् आसीत्।" (noun)