उत्तरार्धम्
पिछला या बाद का अर्धभाग
the latter half
उत्तरार्धम् — कालस्य वस्तुनः वा द्वयोः अर्धभागयोः अपरः भागः।; "ब्रासीलदेशे अष्टादशतमस्य शतकस्य उत्तरार्धे एकोनविंशतिततमस्य शतकस्य उत्तरार्धे मोदिन्या इति नामकं प्रेमगीतं लोकप्रियम् आसीत्।" (noun)
Arth
नाम का अर्थ
Nam ka arth
झंडा
MEANING OF KAVACA
प्रश्न का शीर्षक
Me
हिंदी में अर्थ
मोटरबोट की संस्कृत
समपृति