संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उत्प्रेक्षा — अर्थालङ्कारः - यस्मिन् उपमेये उपमानस्य प्रतीतिः भवति।; "अस्मिन् काव्ये उत्प्रेक्षा अस्ति।" (noun)

Monier–Williams

उत्प्रेक्षा — {ut-prêkṣā} f. the act of overlooking or disregarding##carelessness, indifference Veṇis##observing L##(in rhetoric) comparison in general, simile, illustration, metaphor##a parable##an ironical comparison Sāh. Vām. Kpr

इन्हें भी देखें : उत्प्रेक्षावयव; उत्प्रेक्षावल्लभ; वस्तूत्प्रेक्षा, वस्तूत्प्रेक्षालङ्कारः;