Monier–Williams
उत्प्लव — {ut-plava} m. a jump, leap, bound L##({ā}), f. a boat L
इन्हें भी देखें :
उत्प्लवन;
पतङ्गः;
लङ्घ्, उत्क्रम्, प्रक्रम्, अति-इ, अतिक्रम्, आक्रम्, तॄ, अतितॄ, अभ्युत्तॄ, निस्तॄ, प्रतॄ, प्रोत्तॄ, वितॄ;
नृत्, उल्लस्;
वामन;
उत्प्लवः, उत्फालः;
प्लुतिः, उत्प्लवः, उत्फालः, लम्फः;
उत्प्लु, उत्प्रु, वल्ग्, आप्रु, आप्लु, आस्रु, उल्लल्, क्ष्वेल्;
नौः, नौका, तरिका, तरणिः, तरणी, तरिः, तरी, तरण्डी, तरण्डः, पादालिन्दा, उत्प्लवा, होडः, वाधूः, वहित्रम्, पोतः, वर्वटः, अर्णवपोतः, उत्प्लवा, कण्ठालः, कर्षः, कर्षम्;