संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

उत्सङ्ग — {ut-saṅga} (√{sanj}), m. the haunch or part above the hip, lap MBh. R. Suśr. Pañcat. &c##any horizontal area or level (as a roof of a house &c.) Ragh. Megh. Bhartṛ. &c##the bottom or deep part of an ulcer Suśr##embrace, association, union L##a particular position of the hands PSarv. Hastar##({am}), n. a high number (= 100 Vivāhas) Lalit

इन्हें भी देखें : उत्सङ्गवत्; उत्सङ्गादि; उत्सङ्गक; उत्सङ्गित; उत्सङ्गिन्; अर्धिकः, भागी, अंशभू, उत्सङ्गी, भागभाक्; अङ्कः, क्रोडम्, क्रोडा, उत्सङ्गः, ऊरूदेशः, सक्थिदेशः, जानुदेशः;