संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

उत्सर्ग — {ut-sargá} &c. col. 3

उत्सर्ग — {ut-sargá} m. pouring out, pouring forth, emission, dejection, excretion, voiding by stool &c. R. Mn. Megh. Suśr. &c##Excretion (personified as a son of Mitra and Revatī) BhP. vi, 18, 5##laying aside, throwing or casting away Gaut. Kum##loosening, setting free, delivering (N. of the verses VS. xiii, 47-51) ŚBr. KātyŚr. PārGṛ. MBh. &c##abandoning, resigning, quitting, retiring from, leaving off##suspending##end, close KātyŚr. ĀśvŚr. and Gṛ. MBh. Mn. &c##handing over, delivering##granting, gift, donation MBh##oblation, libation##presentation (of anything promised to a god or Brāhman with suitable ceremonies)##a particular ceremony on suspending repetition of the Veda Mn. iv, 97 ; 119 Yājñ. &c##causation, causing Jaim. iii, 7, 19##(in Gr.) any general rule or precept (opposed to {apa-vāda}, q.v.) Kum. Kāś. Siddh. &c

इन्हें भी देखें : उत्सर्गतस्; उत्सर्गनिर्णय; उत्सर्गपद्धति; उत्सर्गमयूख; उत्सर्गसमिति; उत्सर्गिन्; मल, उत्सर्गः, उत्सर्जनम्; निर्गमनम्, विमोचनम्, उत्सर्गः; दानम्, उत्सर्जनम्, उपसत्तिः, उपसदः, अनुप्रदानम्, इज्यः, उत्सर्गः, अंहितिः, उपहारकम्, उपायनम्, अंहतिः; विद्युत्, तडित्, वज्रस्फुलिङ्गः, शम्पा, शतह्रदा, ह्रादिनी, ऐरावती, क्षणप्रभा, तडित्, सौदामिनी, चञ्चला, चपला, वीजा, सौदाम्नी, चिलमीलिका, सर्ज्जूः, अचिरप्रभा, सौदामनी, अस्थिरा, मेघप्रभा, अशनिः, वज्रा; परित्यागः, त्यागः, उत्सर्गः; अनुप्रदानम्, अंहितिः, अपवर्गः, अपसर्जनम्, इज्यः, उत्सर्गः, उत्सर्जनम्, उदात्तः, उपसत्तिः, उपसदः, दत्तम्, दादः, दानीयम्, दायः, नमस्, निर्यातनम्, निर्वपणम्, प्रदानम्, विलम्भः, विश्रणनम्, विहापितम्, स्पर्शनम्, अपवर्जनम्;

These Also : consecrate;