संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उत्स्था, समुत्था, उत्सद् — आसनस्थितिं त्यक्त्वा शरीरस्य पादाधारेण उन्नयनात्मकः व्यापारः।; "नेता अभिभाषणार्थे स्वस्थानं त्यक्त्वा उत्तिष्ठति।" (verb)