संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उदञ्चन, सेकपात्र, सेचन — जलाभरणार्थे जलोद्वहनार्थे च उपयुज्यमानम् पात्रम् यस्मिन् ग्रहणार्थे अर्धवर्तुलाकृतिः अरिः निबद्धा अस्ति।; "सः उदञ्चनेन जलम् वहति।" (noun)