Monier–Williams
उदन् — {udán} (for 2. s.v.), n. Ved. (defective in the strong cases Pāṇ. 6-1, 63) a wave, water RV. AV. TS. Kāṭh
उदन् — {ud-√an} (for 1. p. 183, col. 3), P. {-aniti} (and {āniti} BṛĀrUp. iii, 4, 1##cf. {vy-} √{an}##p. {-anát} ŚBr##aor. 3. pl. {-āniṣus} AV. iii, 13, 4) to breathe upwards, emit the breath in an upward direction##to breathe out, breathe AV. ŚBr. BṛĀrUp
इन्हें भी देखें :
उदन्वत्;
उदन्य;
उदन्यज;
उदन्यु;
उदन्त;
उदन्तक;
उदन्त्य;
जलाढ्य, जलप्राय, अनूप, बहूदक, उदन्य, अपवत्, अपस्, अप्त्य, अम्बुमत्, अम्मय, आनूप, आप्य, उदकल, उदज, उदन्वत्, औदक, कज, जाल, नारिक, बह्वप्, बह्वप, वार्य, सजल, साम्भस्, अम्बुमती;
वार्ता, वृतान्तः, समाचारः, सन्देशः, सन्दिष्टः, सवादः, वृत्तम्, वर्तमानम्, प्रवृत्तिः, किंवदन्ती, उदन्तः, उदन्तकः, लोकवादः, लोकप्रवादः, जनवादः, जनश्रुतिः, वाचिकम्, सूचना;
सागरः, समुद्रः, अब्धिः, अकूपारः, पारावारः, सरित्पतिः, उदन्वान्, उदधिः, सिन्धुः, सरस्वान्, सागरः, अर्णवः, रत्नाकरः, जलनिधिः, यादःपतिः, अपाम्पतिः, महाकच्छः, नदीकान्तः, तरीयः, द्वीपवान्, जलेन्द्रः, मन्थिरः, क्षौणीप्राचीरम्, मकरालयः, सरिताम्पतिः, जलधिः, नीरनिझिः, अम्बुधिः, पाथोन्धिः, पाधोधिः, यादसाम्पतिः, नदीनः, इन्द्रजनकः, तिमिकोषः, वारांनिधिः, वारिनिधिः, वार्धिः, वारिधिः, तोयनिधिः, कीलालधिः, धरणीपूरः, क्षीराब्धिः, धरणिप्लवः, वाङ्कः, कचङ्गलः, पेरुः, मितद्रुः, वाहिनीपतिः, गङगाधरः, दारदः, तिमिः, प्राणभास्वान्, उर्मिमाली, महाशयः, अम्भोनिधिः, अम्भोधिः, तरिषः, कूलङ्कषः, तारिषः, वारिराशिः, शैलशिविरम्, पराकुवः, तरन्तः, महीप्राचीरम्, सरिन्नाथः, अम्भोराशिः, धुनीनाथः, नित्यः, कन्धिः, अपान्नाथः;