संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

उदपान — {pāna} m. n. a well ChUp. MBh. Mn. Bhag. &c##{-maṇḍūka} m. 'frog in a well', a narrow-minded man who knows only his own neighbourhood Pāṇ

इन्हें भी देखें : कूपः, कूपकः, प्रहिः, अन्धुः, जलकुपी, कूपी, निपानम्, उदपानम्, उदकाधारः, जलाधारः, आपीनः, चूडकः, कोट्टरः;