संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उदरसर्वस्व — यः केवलम् उदरार्थे कार्यं करोति।; "इदानीम् उदरसर्वस्वानां जनानां सङ्ख्या वर्धते।" (adjective)

Monier–Williams

उदरसर्वस्व — {sarvasva} mfn. one whose whole essence is stomach, a glutton, epicure L