संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उदात्तीकरणम् — उदात्तस्वरूपप्रदानस्य क्रिया।; "वर्तमानस्य शासनस्य उदात्तीकरणस्य नीत्या जनाः आनन्दिताः।" (noun)