संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

उद्गार — outpouring (Noun)

Monier–Williams

उद्गार — {ud-gāra} &c. {ud-√gṝ} below

उद्गार — {ud-gāra} m. (Pāṇ. 3-3, 29) the act of discharging, spitting out, ejecting (from the mouth), vomiting, belching, eructation R. Suśr. Ragh. Megh. &c##relating repeatedly Hit##spittle, saliva MBh. Suśr. Gaut##flood, high water R. Kāś. on Pāṇ. 3-3, 29##roaring, hissing, a loud sound MBh. Śāntiś. &c

इन्हें भी देखें : उद्गारचूडक; उद्गारशोधन; उद्गारिन्; वमय, वामय, उद्वमय, उद्वामय, निर्वमय, निर्वामय, विनिर्वमय, विनिर्वामय, उद्गारय, उत्क्षेपय, उत्तारय, क्षेवय; अम्लोद्गारः; गर्जम्, गर्जः, गर्जनम्, घोषः, घोषणम्, हिङ्कारः, घनध्वनिः, अभिष्टनः, अवक्रन्दः, अवगूरणम्, अवस्वन्यम्, आनर्दम्, आनर्दितम्, आरटि, आरसितम्, उद्गारः, उद्धूतम्, कण्ठीरवः, क्ष्वेडा, धुनिः, धूत्कारः, नर्दः, नर्दनः, नर्दितः, निर्ह्रादः, निवाशः, निह्रादितम्, प्रगर्जनम्, प्रस्वनितम्, महानादः, महाविरावः, मायुः, मेडिः, रटितम्, रम्भः, रम्भम्, रवणः, रवणम्, रवणा, रवतः, रेषणम्, वाशः, वाशनम्, वाशिः, वाश्रः, विरवः, विस्फोटनम्, विस्फूर्जितम्, शुष्मः, समुन्नादः, हुलिहुली, हुंकृतम्; उद्गिरणम्, उद्गारः;

These Also : flip; outpouring;