संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उद्घाटय — प्रतिबद्धस्य पुनः कार्यप्रचलनानुकूलः व्यापारः।; "प्रणालविभागः दशदिनाभ्यन्तरे अमुं प्रणालम् उद्घाटयिष्यते।" (verb)

इन्हें भी देखें : अनगरीय; रक्तबन्धिनी; रहस्योद्घाटक; राष्ट्रीय-वैमानिकी-तथा-अन्तरिक्ष-प्रबन्धनम्; उद्घाटय, अपावारय; गुदः, पोटी, पुरीषणः; प्रकाशय, भिद्, उद्घाटय, निरी, अपोर्णु; उद्घाटय, अपावृ;