संस्कृत — हिन्दी
उद्वहः — एकः राजा ।; "उद्वहस्य वर्णनं महाभारते वर्तते" (noun)
उद्वहः — अग्निविशेषः ।; "उद्वहः अग्नेः सप्तासु जिह्वासु एका अस्ति" (noun)
उद्वहः — वायुविशेषः ।; "उद्वहः सप्तवायुषु एकः अस्ति" (noun)
उद्वहः — एकः राजा ।; "उद्वहस्य उल्लेखः महाभारते अस्ति" (noun)
इन्हें भी देखें :
विवाहः, उपयमः, परिणयः, उद्वाहः, उपयामः, पाणिपीडनम्, दारकर्मः, करग्रहः, पाणिग्रहणम्, निवेशः, पाणिकरणम्, संबन्धः, पाणिग्रहः, दारसम्बन्धः, उद्वहः, दारोपसंग्रहः, पाणिग्राहः, परिग्रहः, प्रोद्वाहः, संग्रहः, समुद्वाहः, परिणीतम्, अधिगमनम्, उद्वहनम्, उद्वाहनम्, करार्पणम्, दाराधिगमनम्, निवेशनम्, पतित्वम्, पतित्वनम्, परिग्रहत्वम्, परिणयनम्, बान्धुक्यम्, मैथुनम्;
पुत्रः, पुत्रकः, सुतः, सूनु, तनयः, नन्दनः, आत्मजः, स्वजः, आत्मसम्भवः, अङ्गजः, शरीरजः, तनुजः, तनूजः, तनूजनिः, प्रसूतः, दारकः, कुमारः, उद्वहः;