Monier–Williams
उद्वहन — {ud-vahana} n. the act of lifting or bringing up Suśr. Ragh##carrying, drawing, driving##being carried on, riding (inst.) Pañcat. Ragh. Kum. Mn. &c##leading home (a bride), wedding, marriage PārGṛ. BhP##possessing, showing Rājat##the lowest part of a pillar, pediment Comm. on VarBṛS
इन्हें भी देखें :
उन्नयनम्, तुलनम्, समुद्धरणम्;
उद्वहनम्, उद्वहनी, उन्नयनी, उत्थापनयन्त्रम्;
विवाहः, उपयमः, परिणयः, उद्वाहः, उपयामः, पाणिपीडनम्, दारकर्मः, करग्रहः, पाणिग्रहणम्, निवेशः, पाणिकरणम्, संबन्धः, पाणिग्रहः, दारसम्बन्धः, उद्वहः, दारोपसंग्रहः, पाणिग्राहः, परिग्रहः, प्रोद्वाहः, संग्रहः, समुद्वाहः, परिणीतम्, अधिगमनम्, उद्वहनम्, उद्वाहनम्, करार्पणम्, दाराधिगमनम्, निवेशनम्, पतित्वम्, पतित्वनम्, परिग्रहत्वम्, परिणयनम्, बान्धुक्यम्, मैथुनम्;