उद्वाहन
ऊपर खींचने वाला
that which draws up
Monier–Williams
उद्वाहन — {ud-vāhana} mf({ī})n. drowing up, lifting up L##({am}), n. anything which raises or draws up L##ploughing a field twice L##anxiety, anxious regret L##marriage L##({ī}), f. a cord, rope L.
इन्हें भी देखें :
विवाहः, उपयमः, परिणयः, उद्वाहः, उपयामः, पाणिपीडनम्, दारकर्मः, करग्रहः, पाणिग्रहणम्, निवेशः, पाणिकरणम्, संबन्धः, पाणिग्रहः, दारसम्बन्धः, उद्वहः, दारोपसंग्रहः, पाणिग्राहः, परिग्रहः, प्रोद्वाहः, संग्रहः, समुद्वाहः, परिणीतम्, अधिगमनम्, उद्वहनम्, उद्वाहनम्, करार्पणम्, दाराधिगमनम्, निवेशनम्, पतित्वम्, पतित्वनम्, परिग्रहत्वम्, परिणयनम्, बान्धुक्यम्, मैथुनम्;
विमानपत्तनम्, वायुपत्तनम्;