संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उन्नततम — सर्वेषु उन्नतः।; "हिमालयस्य उन्नततमं शिखरं नित्यं हिमाच्छादितम् अस्ति।" (adjective)

उन्नततम — सर्वेषु उन्नतः।; "पर्वतारोही उन्नततमं शिखरं गन्तुं प्रयतते।" (adjective)

इन्हें भी देखें : सर्वोच्च; इलावृत्तम्; कुम्भलगढदुर्गः; मध्या, कर्णिका;