संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उन्मत्तगङ्गम् — एकं स्थानम् ।; "उन्मत्तगङ्गस्य उल्लेखः सिद्धान्तकौमुद्याम् अस्ति" (noun)

Monier–Williams

उन्मत्तगङ्गम् — {gaṅgam} ind. where the Gaṅgā roars Pat##({am}), n. N. of a place Siddh. on Pāṇ. 2-1, 21