संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उन्मादः, मत्तता — धनस्य विद्यायाः प्रभुत्वस्य च दर्पः।; "भूस्वामित्वस्य उन्मादात् भूस्वामिना कृषकाः प्रताडिताः।" (noun)