Monier–Williams
उपक्षय — {upa-kṣaya} (for 2. col. 2), m. 'a secondary or intermediate destruction of the world', N. of Śiva {ṇīlak.} MBh. xii, 10368.
उपक्षय — {upa-kṣaya} (for 1. col. 1), {as} m. decrease, decline, decay, waste Hit. Comm. on VS. &c
इन्हें भी देखें :
अपक्षयः, अपचयः, उपक्षयः, क्षयः, क्षीणता, भ्रंशः, विनाशः, शीर्णता, शीर्णत्वम्, अवसादः, क्षामता;
अवकरः, अवक्षयः, शेषम्, उपक्षयः, कान्तारः, कान्तारम्, क्षिया, प्रहीणः;
अल्पीभावः, प्रत्यवायः, ह्रासः, उपक्षयः, अपचयः, परिहानिः, परिहाणिः;
अवक्षयः, उपक्षयः, धन्व;
क्षयः, व्ययः, हानिः, अपायः, क्षतिः, अपचयः, नाशः, अपचितिः, उपक्षयः, परिक्षयः, संक्षयः, क्षिया, अत्ययः;