संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

उपचित्रः — वर्णवृत्तविशेषः।; "उपचित्रस्य विषमेषु चरणेषु त्रयः सगणाः लघुः गुरुश्च भवति तथा समचरणेषु त्रयः भगणाः द्वौ गुरू च भवतः।" (noun)

उपचित्रः — धृतराष्ट्रपुत्रः।; "उपचित्रस्य वर्णनं पुराणेषु प्राप्यते।" (noun)

उपचित्रः — एकः पुरुषः ।; "उपचित्रस्य वर्णनम् महाभारते वर्तते" (noun)

उपचित्रः — एकः पुरुषः ।; "उपचित्रस्य उल्लेखः महाभारते अस्ति" (noun)